Sign up to our newsletter for knowledge, articles, updates, events and special offers.

Astanga Hrdaya, Chapter 1 (Sanskrit/English Transcription)

Astanga Hrdayam of Vaghbata is one of the main classical texts (shastras) in Ayurveda which makes it an authoritative authentic text that Vaidyas acknowledge, trust and refer to.

Here the sanskrit of chapter one of Sutrastana is transcribed into english letters. Note that this text finishes before the end of the chapter before Vaghbata lists the chapters of the whole text to come.

There are two audio recordings of this:

  1. Chanted by Vaidya Krishna A.V. Raju.
  2. Chanted in a call and response manner for you to learn with Vaidya Krishna A.V. Raju.

Chanting along or even just listening to this will enliven holistic aspects of perfect health and Ayurveda in ones physiology on a subtle, yet powerful level.

This is a valuable tool for Ayurvedic practitioners and doctors to immerse more deeply in the primordial sounds of Ayurveda that undoubtedly will enhance their grasp of Ayurveda.

ASTANGA HRDAYAM OF VAGHBATA, SUTRASTHANA, CHAPTER 1

Astanga Hrdayam of Vaghbata Ch. 1 Sutrasthana (Vedic Chanting)

Audio Player

Astanga Hrdayam of Vaghbata Ch. 1 Sutrasthana, Call and Response

Audio Player

Astanga Hrdayam of Vaghbata, Chapter 1:

rāgādirogān satatānusaktān aśesakāya prasrtanasesān (1)

autskymahoāratidāñ jagbāna yo ‘pūrvaidyāya namo ‘stu tasmai

athāta āyuskāmīyamadhyāyam vyākhyāsyamah

iti ha smāhu rātreyādayo maharsayah

āyuh kāmayamānena dharmārtha sukhasādhanam (2)

āyurvedopadeśesu vidheyah param ādarah

brahmā smrtvāyuso vedam prajāpatim ajigrahat (3)

so ‘ašrinau tau sahasrāksam so ‘atriputrādikān munīn

te ‘agniveśādikāms te tu prthak tantrāni tenire (4)

tebhyo ‘tiviprakīrnebhyah prāyah sārataroccayah

kriyate ‘stāngahrdayam nātisamksepavistaram (5)

kāyabāla grahordhvāviga śalyadamstrā jarāvrsān

astāvangāni tasyāhuś cikitsā yesu samśritā (6)

vāyauh pittam kaphaś ceti trayo dosāh samāsatah

vikrtā vikrtā deham ghnanti te vartayanti ca (7)

te vyāpino ‘pi hrnnābhyor adhomadhyordhvasamśrayāh

vayo’horātribhuktānām te ‘ntamadhyādigāh kramāt (8)

tair bhaved visamas tiksno mandaś cāgnih samaih samah

kosthah krūro mrdu(r) madhyo madhyah syāt taih samair api (9)

śukrārtavasthair janmādau viseneva visakrimeh

taiś ca tisrah prakrtayo hīnamadhyottamāh prthak (10)

samadhātuh samastāsu śrestha nindyā dvidosajāh

tatra rūkso laghuh śitah kharah sūksmaścalo ‘nilah(a) (11)

pittam sasneha tiksnosnam laghu visram saram dravam

snigdhah śito gurur mandah ślaksno mrtsnah sthirah kaphah(a) (12)

samsargah sannipātaś ca taddvitriksayakopatah

rasāsrn māmsa medo’sthi majja śukrāni dhatavah (13)

sapta dūsyāh malā mūtraśakrtsvedādayo ‘pi ca

vriddhih samānaih sarvesām viparitair viparyayah (14)

rasāh svāduamla lavana tikto sanakasāyakāh

sad dravyam āśritās te ca yathāpūrvam balāvahāh (15)

tatrādya mārutam ghnanti trayas tiktādayah kapham

kasāya tikta madhurāh pittam anye tu kurvate (16)

śamanam kopanam svasthahitam dravyam iti tridhā

usna śita gunotkarsāt tatra virya(m) dvidhā smrtam (17)

tridhā vipāko dravyasya svādvamla katu katmakah

guru manda hima snigdha ślaksna sāndra mrdu sthirāh (18)

gunāh sasūksma viśada vimśatih saviparyayāh

kālārthakarmanām yogo hinamithyāti mātrakah (19)

samyagyogaś ca vijneyo rogārogyaikakāranam

rogas tu dosavaisamyam dosasāmyama arogatā (20)

nijāgantu vibhāgena tatra rogā dvidha smrtāh

tesām kāyamanobhedād adhisthānam api dvidhā (21)

rajas tamaśca manaso dvau ca dosāv udāhrtau

darśana sparśana praśnaih parikseta caroginam (22)

rogam nidāna prāgrūpalaksano paśayāptibhih

bhūmi deha prabhedena deśam āhur iha dvidhā (23)

jāngalam vātabhūyistham ānupam tu kapholbanam

sādhārvam samamalam tridhā bhūdeśam ādiśet (24)

ksanādir vyādhyavasthā ca kālo bhesajayogakrt

śodhanam śamanam ceti samāsād ausadham dvidhā (25)

śarīrajānām dosānām kramena paramausadham

vastir vireko vamanam tathā tailam ghrtam madhu (26)

dhidhairya ātmādrijñānam manodosausadham param

bhisag dravyany upasthātā rogi pādacatustayam (27)

cikitsitasya nirdistam pratyekam tae caturgunam

daksas tīrthāttaśāstrārtho drstakarmā śucir bhisak (28)

bahukalpam bahuganam sampannam yogyam ausadham

anuraktah śucir dakso buddhimān paricārakah (29)

sādhyosādhya iti vyādhir dvhidhā tau tu punardvidha

susādhyah krcchra sādhyaś ca yāpyo yaś cānupakramah

(sometimes this verse is added in)

ādhyo rogī bhisagvaśyo jñāpakah sattvavān api

sarvausadhaksame dehe yūnah pumso jitāt manah (30)

amarmago ‘lpahetvagrarūparūpo ‘nupadravah

atulyadūsyadeśartu prakrtih pādasampadi (31)

grahesu anugonesu ekadosa mārgo navah(a) sukhah(a)

śastrādisādhanah(a) krcchrah sanikare ca tato gadah(a) (32)

śesatvād āyuso yāpyah(a) pathyābyāsād viparyaye

anupakrama eva syāt sthito ‘tyantaviparyaye (33)

autsukyamohāratikrd drstaristo ‘ksanāśanah(a)

tyajed ārtam bhisag bhūpair dvistam tesām dvisam dvisam (34)

hinopakaranam vyagram avidheyam gatāyusam

candam śokāturam bhīrum krtaghnam vaidyamāninam (35)

Credits:

Transcription from sanskrit to english letters by Paolo Scartezzini.

Translation coming soon…

Although there is benefit to not know the meaning of these slohkas as it will enliven these aspects of the science of life in a more holistic way. Translating sanskrit into english will not do justice to what nature is intending to express in order to trigger a memory in pure consciousness. 

Related Reading: Sanskrit – Polysemous Words (Enormous Range of Meanings)

Categories
Latest posts
Credits

Special thanks to Rudolf Steiner and Jiddu Krishnamurti for providing content.

Contact Us
Social
Receive the latest updates

Subscribe To Our Newsletter

Occasionally get notified about new offerings, special deals, wisdom and more

Receive the latest updates

Download Your Vital Short Home Cleanse Guide

Occasionally get notified about new offerings, special deals, wisdom and more

Receive the latest updates

Download Your Self-Abhyanga Poster

Occasionally get notified about new offerings, special deals, wisdom and more

Receive the latest updates

Subscribe To Our Newsletter

Occasionally get notified about new offerings, special deals, wisdom and more