Astanga Hrdayam of Vaghbata is one of the main classical texts (shastras) in Ayurveda which makes it an authoritative authentic text that Vaidyas acknowledge, trust and refer to.Â
Here the sanskrit of chapter one of Sutrastana is transcribed into english letters. Note that this text finishes before the end of the chapter before Vaghbata lists the chapters of the whole text to come.
There are two audio recordings of this:
- Chanted by Vaidya Krishna A.V. Raju.
- Chanted in a call and response manner for you to learn with Vaidya Krishna A.V. Raju.
Chanting along or even just listening to this will enliven holistic aspects of perfect health and Ayurveda in ones physiology on a subtle, yet powerful level.
This is a valuable tool for Ayurvedic practitioners and doctors to immerse more deeply in the primordial sounds of Ayurveda that undoubtedly will enhance their grasp of Ayurveda.
Astanga Hrdayam of Vaghbata, Sutrasthana, Chapter 1
Astanga Hrdayam of Vaghbata Ch. 1 Sutrasthana (Vedic Chanting)
Astanga Hrdayam of Vaghbata Ch. 1 Sutrasthana, Call and Response
Astanga Hrdayam of Vaghbata, Chapter 1:
rÄgÄdirogÄn satatÄnusaktÄn aĹesakÄya prasrtanasesÄn (1)
autskymahoÄratidÄĂą jagbÄna yo âpĹŤrvaidyÄya namo âstu tasmai
athÄta ÄyuskÄmÄŤyamadhyÄyam vyÄkhyÄsyamah
iti ha smÄhu rÄtreyÄdayo maharsayah
Äyuh kÄmayamÄnena dharmÄrtha sukhasÄdhanam (2)
ÄyurvedopadeĹesu vidheyah param Ädarah
brahmÄ smrtvÄyuso vedam prajÄpatim ajigrahat (3)
so âaĹĄrinau tau sahasrÄksam so âatriputrÄdikÄn munÄŤn
te âagniveĹÄdikÄms te tu prthak tantrÄni tenire (4)
tebhyo âtiviprakÄŤrnebhyah prÄyah sÄrataroccayah
kriyate âstÄngahrdayam nÄtisamksepavistaram (5)
kÄyabÄla grahordhvÄviga ĹalyadamstrÄ jarÄvrsÄn
astÄvangÄni tasyÄhuĹ cikitsÄ yesu samĹritÄ (6)
vÄyauh pittam kaphaĹ ceti trayo dosÄh samÄsatah
vikrtÄ vikrtÄ deham ghnanti te vartayanti ca (7)
te vyÄpino âpi hrnnÄbhyor adhomadhyordhvasamĹrayÄh
vayoâhorÄtribhuktÄnÄm te ântamadhyÄdigÄh kramÄt (8)
tair bhaved visamas tiksno mandaĹ cÄgnih samaih samah
kosthah krĹŤro mrdu(r) madhyo madhyah syÄt taih samair api (9)
ĹukrÄrtavasthair janmÄdau viseneva visakrimeh
taiĹ ca tisrah prakrtayo hÄŤnamadhyottamÄh prthak (10)
samadhÄtuh samastÄsu Ĺrestha nindyÄ dvidosajÄh
tatra rĹŤkso laghuh Ĺitah kharah sĹŤksmaĹcalo ânilah(a) (11)
pittam sasneha tiksnosnam laghu visram saram dravam
snigdhah Ĺito gurur mandah Ĺlaksno mrtsnah sthirah kaphah(a) (12)
samsargah sannipÄtaĹ ca taddvitriksayakopatah
rasÄsrn mÄmsa medoâsthi majja ĹukrÄni dhatavah (13)
sapta dĹŤsyÄh malÄ mĹŤtraĹakrtsvedÄdayo âpi ca
vriddhih samÄnaih sarvesÄm viparitair viparyayah (14)
rasÄh svÄduamla lavana tikto sanakasÄyakÄh
sad dravyam ÄĹritÄs te ca yathÄpĹŤrvam balÄvahÄh (15)
tatrÄdya mÄrutam ghnanti trayas tiktÄdayah kapham
kasÄya tikta madhurÄh pittam anye tu kurvate (16)
Ĺamanam kopanam svasthahitam dravyam iti tridhÄ
usna Ĺita gunotkarsÄt tatra virya(m) dvidhÄ smrtam (17)
tridhÄ vipÄko dravyasya svÄdvamla katu katmakah
guru manda hima snigdha Ĺlaksna sÄndra mrdu sthirÄh (18)
gunÄh sasĹŤksma viĹada vimĹatih saviparyayÄh
kÄlÄrthakarmanÄm yogo hinamithyÄti mÄtrakah (19)
samyagyogaĹ ca vijneyo rogÄrogyaikakÄranam
rogas tu dosavaisamyam dosasÄmyama arogatÄ (20)
nijÄgantu vibhÄgena tatra rogÄ dvidha smrtÄh
tesÄm kÄyamanobhedÄd adhisthÄnam api dvidhÄ (21)
rajas tamaĹca manaso dvau ca dosÄv udÄhrtau
darĹana sparĹana praĹnaih parikseta caroginam (22)
rogam nidÄna prÄgrĹŤpalaksano paĹayÄptibhih
bhĹŤmi deha prabhedena deĹam Ähur iha dvidhÄ (23)
jÄngalam vÄtabhĹŤyistham Änupam tu kapholbanam
sÄdhÄrvam samamalam tridhÄ bhĹŤdeĹam ÄdiĹet (24)
ksanÄdir vyÄdhyavasthÄ ca kÄlo bhesajayogakrt
Ĺodhanam Ĺamanam ceti samÄsÄd ausadham dvidhÄ (25)
ĹarÄŤrajÄnÄm dosÄnÄm kramena paramausadham
vastir vireko vamanam tathÄ tailam ghrtam madhu (26)
dhidhairya ÄtmÄdrijĂąÄnam manodosausadham param
bhisag dravyany upasthÄtÄ rogi pÄdacatustayam (27)
cikitsitasya nirdistam pratyekam tae caturgunam
daksas tÄŤrthÄttaĹÄstrÄrtho drstakarmÄ Ĺucir bhisak (28)
bahukalpam bahuganam sampannam yogyam ausadham
anuraktah Ĺucir dakso buddhimÄn paricÄrakah (29)
sÄdhyosÄdhya iti vyÄdhir dvhidhÄ tau tu punardvidha
susÄdhyah krcchra sÄdhyaĹ ca yÄpyo yaĹ cÄnupakramah
(sometimes this verse is added in)
Ädhyo rogÄŤ bhisagvaĹyo jĂąÄpakah sattvavÄn api
sarvausadhaksame dehe yĹŤnah pumso jitÄt manah (30)
amarmago âlpahetvagrarĹŤparĹŤpo ânupadravah
atulyadĹŤsyadeĹartu prakrtih pÄdasampadi (31)
grahesu anugonesu ekadosa mÄrgo navah(a) sukhah(a)
ĹastrÄdisÄdhanah(a) krcchrah sanikare ca tato gadah(a) (32)
ĹesatvÄd Äyuso yÄpyah(a) pathyÄbyÄsÄd viparyaye
anupakrama eva syÄt sthito âtyantaviparyaye (33)
autsukyamohÄratikrd drstaristo âksanÄĹanah(a)
tyajed Ärtam bhisag bhĹŤpair dvistam tesÄm dvisam dvisam (34)
hinopakaranam vyagram avidheyam gatÄyusam
candam ĹokÄturam bhÄŤrum krtaghnam vaidyamÄninam (35)
Credits:
Transcription from sanskrit to english letters by Paolo Scartezzini.
Translation coming soon...
Although there is benefit to not know the meaning of these slohkas as it will enliven these aspects of the science of life in a more holistic way. Translating sanskrit into english will not do justice to what nature is intending to express in order to trigger a memory in pure consciousness.Â
Related Reading:Â Sanskrit â Polysemous Words (Enormous Range of Meanings)